Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ निर्देशयन्ति का अर्थ (Meaning of Samskrit word nirdeshayanti)

निर्देशयन्ति

वर्णविच्छेदः – न् + इ + र् + द् + ए + श् + अ + य् + अ + न् + त् + इ
बहुवचनम् पुरुषः — प्रथमः परस्मैपदम् लट्लकारः धातुः — दिश् उपसर्गः — निर् प्रत्ययः — णिच्
  • गुरवः विद्यार्थिनं पाठं निर्देशयन्ति।
  • अध्यापकाः छात्रेभ्यः निर्देशयन्ति।
  • शास्त्राणि धर्ममार्गं निर्देशयन्ति।

हिन्दी में अर्थ​

निर्देश देते हैं

Meaning in English

instruct

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)