संस्कृत शब्द निपात्य का अर्थ (Meaning of Samskrit word nipAtya)
निपात्य 🔊
वर्णविच्छेदः – न् + इ + प् + आ + त् + य् + अ
- माता तन्तुगुच्छान् उत्क्वथिते जले निपात्य तान् स्वच्छीकरोति।
हिन्दी में अर्थ
डूबे हुए/डालती है
Meaning in English
having immersed/dips

