संस्कृत शब्द निन्दां का अर्थ (Meaning of Samskrit word nindAM)
निन्दां
वर्णविच्छेदः – न् + इ + न् + द् + आं
- यः निन्दां करोति सः तु पापभाग् भवति एव, यः शृणोति सोऽपि पापभाग् भवति।
- यः निन्दां शृणोति, सः अपि पापं प्राप्नुयाति।
- निन्दां त्यजेत्, यः सुखं प्राप्नुयात्।
हिन्दी में अर्थ
बुराई को
Meaning in English
abuse

