संस्कृत शब्द​ निधाय का अर्थ (Meaning of Samskrit word nidhAya)

निधाय

वर्णविच्छेदः – न् + इ + ध् + आ + य् + अ
  • राज्यं मन्त्रिणां स्कन्धे निधाय स्वयं च तपः आचरितुं वनं गतवान्।

हिन्दी में अर्थ​

छोड़कर, सौंपकर

Meaning in English

leaving behind, entrusting