संस्कृत शब्द​ नयति का अर्थ (Meaning of Samskrit word nayati)

नयति

वर्णविच्छेदः – न् + अ + य् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सः फलं नयति।
  • सः प्रतिदिनं मेषान् वनं नयति।

हिन्दी में अर्थ​

ले जाता है

Meaning in English

takes away