संस्कृत शब्द​ नदीं का अर्थ (Meaning of Samskrit word nadIM)

नदीं

वर्णविच्छेदः – न् + अ + द् + ईं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया
  • जलं पातुं सः नदीं गतवान्।
  • एकस्मिन् दिने सः साधुः स्नानं कर्तुं नदीं गच्छति।

हिन्दी में अर्थ​

नदी (को)

Meaning in English

(to) river