संस्कृत शब्द​ मुख्याध्यापकः का अर्थ (Meaning of Samskrit word mukhyAdhyApakaH)

मुख्याध्यापकः

वर्णविच्छेदः – म् + उ + ख् + य् + आ + ध् + य् + आ + प् + अ + क् + अः
  • मम विद्यालयस्य मुख्याध्यापकः अतीव नियमप्रियः।

हिन्दी में अर्थ​

प्रधानाध्यापक

Meaning in English

headmaster