संस्कृत शब्द​ मङ्गलवासरः का अर्थ (Meaning of Samskrit word ma~NgalavAsaraH)

मङ्गलवासरः

वर्णविच्छेदः – म् + अ + ङ् + ग् + अ + ल् + अ + व् + आ + स् + अ + र् + अः
भौमवासरः
  • श्वः मङ्गलवासरः भविष्यति।
  • अद्य कः वासरः? - अद्य मङ्गलवासरः।

हिन्दी में अर्थ​

मंगलवार

Meaning in English

Tuesday