संस्कृत शब्द​ मौखिकम् का अर्थ (Meaning of Samskrit word maukhikam)

मौखिकम्

वर्णविच्छेदः – म् + औ + ख् + इ + क् + अ + म्
  • अद्य अहं मौखिकम् अभ्यासं करोमि। श्वः लेखनस्य अभ्यासं करिष्यामि।

हिन्दी में अर्थ​

मौखिक

Meaning in English

oral