संस्कृत शब्द मनोरथः का अर्थ (Meaning of Samskrit word manorathaH)
मनोरथः
वर्णविच्छेदः – म् + अ + न् + ओ + र् + अ + थ् + अः
- पितुः आम्रफलं खादितुं मनोरथः अस्ति।
- मम पुस्तकं पठितुं मनोरथः अस्ति।
हिन्दी में अर्थ
इच्छा
Meaning in English
Desire

