संस्कृत शब्द मण्डूकानां का अर्थ (Meaning of Samskrit word maNDUkAnAM)
मण्डूकानां 🔊
वर्णविच्छेदः – म् + अ + ण् + ड् + ऊ + क् + आ + न् + आं
- अहं मण्डूकानां राजा अस्मि।
- मण्डूकानां नामानि लिखत।
- मण्डूकानां वासस्थानं तत्र अस्ति।
हिन्दी में अर्थ
मेंढकों का
Meaning in English
of frogs

