संस्कृत शब्द​ मम का अर्थ (Meaning of Samskrit word mama)

मम

वर्णविच्छेदः – म् + अ + म् + अ
एकवचनम् विभक्तिः — षष्ठी सर्वनाम
  • मम नाम रामः।
  • त्वमेव सर्वं मम देवदेव।
  • वयं सर्वे मम मातुलगृहं गतवन्तः।
  • मम गृहस्य पुरतः मार्गः अस्ति।
  • मम आज्ञा भवद्भिः पालनीया।
  • मम गृहं समीपे एव अस्ति। अतः अहं पादाभ्याम् एव आगच्छामि।
  • जरया मम उत्थातुं शक्तिः नास्ति।

हिन्दी में अर्थ​

मेरा

Meaning in English

my