संस्कृत शब्द​ महर्षिः का अर्थ (Meaning of Samskrit word maharShiH)

महर्षिः

वर्णविच्छेदः – म् + अ + ह् + अ + र् + ष् + इः
  • पुरातनकाले मङ्कणकः नाम कश्चित् महर्षिः आसीत्।
  • पाण्डवानां वनवासकाले महर्षिः लोमशः अपि तैः सह कञ्चित् कालं यावत् आसीत्।

हिन्दी में अर्थ​

महान ऋषि

Meaning in English

a great sage