संस्कृत शब्द​ महाराजः का अर्थ (Meaning of Samskrit word mahArAjaH)

महाराजः

वर्णविच्छेदः – म् + अ + ह् + आ + र् + आ + ज् + अः
  • महाराजः गजे उपविशति।
  • पूर्वम् इक्ष्वाकुवंशे युवनाश्वः नाम महाराजः आसीत्।
  • पूर्वं सोमकः नाम धार्मिकः महाराजः आसीत्।

हिन्दी में अर्थ​

महाराज

Meaning in English

a great king