पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ लक्ष्यं का अर्थ (Meaning of Samskrit word lakShyaM)

लक्ष्यं 🔊

वर्णविच्छेदः – ल् + अ + क् + ष् + य् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — लक्ष्य
  • लक्ष्यं प्राप्तुं संघर्षेण कार्यं कुर्वन्ति।
  • लक्ष्यं साधयितुं दृढसंकल्पम् आवश्यकम् अस्ति।

हिन्दी में अर्थ​

लक्ष्य को

Meaning in English

goal

एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — लक्ष्य
  • लक्ष्यं स्पष्टम् अस्ति, परन्तु मार्गः कठिनः।

हिन्दी में अर्थ​

लक्ष्य

Meaning in English

Goal

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)