संस्कृत शब्द​ लज्जितः का अर्थ (Meaning of Samskrit word lajjitaH)

लज्जितः

वर्णविच्छेदः – ल् + अ + ज् + ज् + इ + त् + अः
  • सः लज्जितः भूत्वा तूष्णीम् उपविशति।

हिन्दी में अर्थ​

लज्जित, शर्मिंदा

Meaning in English

ashamed