संस्कृत शब्द​ कुरु का अर्थ (Meaning of Samskrit word kuru)

कुरु

वर्णविच्छेदः – क् + उ + र् + उ
एकवचनम् पुरुषः — मध्यमः क्रियापदम्
  • त्वं कुरु​​​।
  • त्वं मा कुरु​​​।
  • दुग्धं पीत्वा शयनं कुरु।
  • दयां कुरु।
  • हे बालक​! कोलाहलं मा कुरु।
  • त्वमपि शोकं मा कुरु।

हिन्दी में अर्थ​

करो

Meaning in English

do (imperative)