notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ कुञ्चिका का अर्थ (Meaning of Samskrit word ku~nchikA)

कुञ्चिका

वर्णविच्छेदः – क् + उ + ञ् + च् + इ + क् + आ
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — कुञ्चिका
  • मम कुञ्चिका कुत्रापि दृष्टवती वा?
  • प्रकोष्ठः बन्धितः आसीत्, तम् उद्घाटयितुं मम समीपे कुञ्चिका आसीत्।

हिन्दी में अर्थ​

चाबी

Meaning in English

Key

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)