notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ कोलाहलः का अर्थ (Meaning of Samskrit word kolAhalaH)

कोलाहलः

वर्णविच्छेदः – क् + ओ + ल् + आ + ह् + अ + ल् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — कोलाहल
  • एकस्मिन् मतक्षेत्रे कोलाहलः अभवत्।
  • अध्यापकस्य अभावे कक्ष्यायां कोलाहलः भवति।
  • अमेरिकादेशे फेमिनिसम् इति अस्मिन् विषये कोलाहलः आसीत्।

हिन्दी में अर्थ​

हंगामा

Meaning in English

uproar

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)