संस्कृत शब्द​ किमर्थं का अर्थ (Meaning of Samskrit word kimarthaM)

किमर्थं

वर्णविच्छेदः – क् + इ + म् + अ + र् + थ् + अं
अव्ययम्
  • किमर्थं विलम्बः?
  • ते किमर्थं न आगच्छन्ति?
  • भवतः मुखं किमर्थं म्लानम् अस्ति?
  • अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति? — कौरवाः बान्धवाः इति कारणेन​।

हिन्दी में अर्थ​

किसलिए, क्यों

Meaning in English

for what, why