संस्कृत शब्द खादति का अर्थ (Meaning of Samskrit word khAdati)
खादति
वर्णविच्छेदः – ख् + आ + द् + अ + त् + इ
- बालकः फलं खादति।
- बालिका खादति।
- बालकः किं खादति? — बालकः रोटिकां खादति।
हिन्दी में अर्थ
खाता है
Meaning in English
eats (verb)

