संस्कृत शब्द​ खादति का अर्थ (Meaning of Samskrit word khAdati)

खादति

वर्णविच्छेदः – ख् + आ + द् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • बालकः फलं खादति।
  • बालिका खादति।
  • बालकः किं खादति? — बालकः रोटिकां खादति।

हिन्दी में अर्थ​

खाता है

Meaning in English

eats (verb)