संस्कृत शब्द​ के का अर्थ (Meaning of Samskrit word ke)

के

वर्णविच्छेदः – क् + ए
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • के धावन्ति? — अश्वाः धावन्ति।
  • भवतः कुटुम्बे के के सन्ति? - मम परिवारे मम मातामही, मम माता, पिता, मम अग्रजा च सन्ति।
  • के स्वर्गे निवसन्ति? — देवाः स्वर्गे निवसन्ति।

हिन्दी में अर्थ​

कौन​ सब​

Meaning in English

who all