संस्कृत शब्द​ कञ्चित् का अर्थ (Meaning of Samskrit word ka~nchit)

कञ्चित्

वर्णविच्छेदः – क् + अ + ञ् + च् + इ + त्
  • पाण्डवानां वनवासकाले महर्षिः लोमशः अपि तैः सह कञ्चित् कालं यावत् आसीत्।

हिन्दी में अर्थ​

कुछ​

Meaning in English

some

  • अत्रान्तरे बृहद्द्युम्नः नाम कश्चित् राजा रैभ्यस्य मार्गदर्शने कञ्चित् यज्ञम् आरब्धवान् आसीत्।

हिन्दी में अर्थ​

कोई

Meaning in English

any