#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कञ्चित् का अर्थ (Meaning of Samskrit word ka~nchit)

कञ्चित्

वर्णविच्छेदः – क् + अ + ञ् + च् + इ + त्
  • पाण्डवानां वनवासकाले महर्षिः लोमशः अपि तैः सह कञ्चित् कालं यावत् आसीत्।

हिन्दी में अर्थ​

कुछ​

Meaning in English

some

  • अत्रान्तरे बृहद्द्युम्नः नाम कश्चित् राजा रैभ्यस्य मार्गदर्शने कञ्चित् यज्ञम् आरब्धवान् आसीत्।

हिन्दी में अर्थ​

कोई

Meaning in English

any

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)