संस्कृत शब्द​ कति का अर्थ (Meaning of Samskrit word kati)

कति

वर्णविच्छेदः – क् + अ + त् + इ
अव्ययम्
  • मनुष्यस्य कति ज्ञानेन्द्रियाणि सन्ति?
  • सप्ताहे कति दिनानि भवन्ति?
  • महाभारतयुद्धं कति दिनानि प्राचलत्? — अष्टादश दिनानि।
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • अम्ब! भगवद्गीतायां कति अध्यायाः सन्ति? — अष्टादश अध्यायाः सन्ति।

हिन्दी में अर्थ​

कितने (संख्या)

Meaning in English

how many (numbers)