#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कति का अर्थ (Meaning of Samskrit word kati)

कति

वर्णविच्छेदः – क् + अ + त् + इ
अव्ययम्
  • मनुष्यस्य कति ज्ञानेन्द्रियाणि सन्ति?
  • सप्ताहे कति दिनानि भवन्ति?
  • महाभारतयुद्धं कति दिनानि प्राचलत्? — अष्टादश दिनानि।
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • अम्ब! भगवद्गीतायां कति अध्यायाः सन्ति? — अष्टादश अध्यायाः सन्ति।

हिन्दी में अर्थ​

कितने (संख्या)

Meaning in English

how many (numbers)

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)