संस्कृत शब्द​ कस्य का अर्थ (Meaning of Samskrit word kasya)

कस्य

वर्णविच्छेदः – क् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • रामः कस्य पुत्रः अस्ति? — रामः दशरथस्य पुत्रः अस्ति।
  • कस्य रचयिता व्यासः अस्ति? — महाभारतस्य रचयिता व्यासः अस्ति।

हिन्दी में अर्थ​

किसका/किसकी/किसके

Meaning in English

whose