#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कस्य का अर्थ (Meaning of Samskrit word kasya)

कस्य

वर्णविच्छेदः – क् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • रामः कस्य पुत्रः अस्ति? — रामः दशरथस्य पुत्रः अस्ति।
  • कस्य रचयिता व्यासः अस्ति? — महाभारतस्य रचयिता व्यासः अस्ति।

हिन्दी में अर्थ​

किसका/किसकी/किसके

Meaning in English

whose

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)