संस्कृत शब्द​ कस्मिंश्चित् का अर्थ (Meaning of Samskrit word kasmiMshchit)

कस्मिंश्चित्

वर्णविच्छेदः – क् + अ + स् + म् + इं + श् + च् + इ + त्
कस्मिंश्चित् = कस्मिन् + चित्
  • कस्मिंश्चित् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसति स्म।
  • कस्मिंश्चित् वने चण्डरवः नाम शृगालः आसीत्।

हिन्दी में अर्थ​

किसी

Meaning in English

somewhere (a/an)