संस्कृत शब्द​ करोतु का अर्थ (Meaning of Samskrit word karotu)

करोतु

वर्णविच्छेदः – क् + अ + र् + ओ + त् + उ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • कृपया अत्र हस्ताक्षरं करोतु।
  • चिन्तां मा करोतु, सर्वं सम्यक् भविष्यति।
  • साहाय्यं करोतु।
  • कृपया एकवारं क्षमां करोतु।
  • व्यर्थप्रयत्नं मा करोतु, गच्छतु।

हिन्दी में अर्थ​

कीजिए

Meaning in English

do (imperative)