संस्कृत शब्द​ करोषि का अर्थ (Meaning of Samskrit word karoShi)

करोषि

वर्णविच्छेदः – क् + अ + र् + ओ + ष् + इ
एकवचनम् पुरुषः — मध्यमः क्रियापदम्
  • त्वं कर्णाभ्यां किं करोषि? — अहं कर्णाभ्यां शृणोमि।
  • त्वं स्नानं कदा करोषि? — अहं स्नानं सप्तवादने करोमि।

हिन्दी में अर्थ​

करते हो

Meaning in English

(you) do