notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ कर्मवीरत्वं का अर्थ (Meaning of Samskrit word karmavIratvaM)

कर्मवीरत्वं 🔊

वर्णविच्छेदः – क् + अ + र् + म् + अ + व् + ई + र् + अ + त् + व् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — कर्मवीरत्व विग्रहः — वीरस्य भावः - वीरत्वं, कर्मणि वीरत्वं - कर्मवीरत्वम्
  • केषां कर्मवीरत्वं नश्यति ?
  • क्रान्तिकारिणां स्वतन्त्रयोद्धॄणां कर्मवीरत्वं अविस्मरणीयं भवति।

हिन्दी में अर्थ​

कार्वाई में साहस

Meaning in English

courage in action

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)