Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
share icon Share
संस्कृत शब्द​ कर्म का अर्थ (Meaning of Samskrit word karma)

कर्म 🔊

वर्णविच्छेदः – क् + अ + र् + म् + अ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — कर्मन्
  • शास्त्रविधानोक्तं ज्ञात्वा कर्म कुर्वन्तु।
  • उत्तमं कर्म करोतु।
  • कर्म प्रति आत्मार्थता भवेत्।

हिन्दी में अर्थ​

कर्म

Meaning in English

actions, deeds

एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — कर्मन्
  • कर्म बहुविधम् अस्ति।

हिन्दी में अर्थ​

कर्म

Meaning in English

action

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)