संस्कृत शब्द​ कन्या का अर्थ (Meaning of Samskrit word kanyA)

कन्या

वर्णविच्छेदः – क् + अ + न् + य् + आ
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
  • कालान्तरे सा कन्या विवाहयोग्या अभवत्।
  • यज्ञस्य प्रभावेण एका कन्या उत्पन्ना।

हिन्दी में अर्थ​

अविवाहित बालिका, पुत्री, लड़की

Meaning in English

girl (unmarried), daughter