संस्कृत शब्द​ कदाचित् का अर्थ (Meaning of Samskrit word kadAchit)

कदाचित्

वर्णविच्छेदः – क् + अ + द् + आ + च् + इ + त्
  • एवं भवति कदाचित्।
  • कदाचित् श्वा सुप्तः यदि भवेत् तर्हि चपेटां दत्त्वा झटिति वृक्षम् आरोहति।
  • कदाचित् अहं स्वप्नान् विन्दामि।

हिन्दी में अर्थ​

कभी, कभी-कभी

Meaning in English

sometimes

  • कदाचित् कश्चन तरुणः गुरोः समीपम् आगत्य प्रार्थितवान्।
  • इत्थम् अनपत्यः सः राजा युवनाश्वः कदाचित् निर्वेदं प्राप्तवान्।
  • वनवासकाले पाण्डवाः कदाचित् गन्धमादनपर्वते वासं कुर्वन्तः आसन्।

हिन्दी में अर्थ​

एक बार

Meaning in English

once