#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कदाचित् का अर्थ (Meaning of Samskrit word kadAchit)

कदाचित्

वर्णविच्छेदः – क् + अ + द् + आ + च् + इ + त्
  • एवं भवति कदाचित्।
  • कदाचित् श्वा सुप्तः यदि भवेत् तर्हि चपेटां दत्त्वा झटिति वृक्षम् आरोहति।
  • कदाचित् अहं स्वप्नान् विन्दामि।

हिन्दी में अर्थ​

कभी, कभी-कभी

Meaning in English

sometimes

  • कदाचित् कश्चन तरुणः गुरोः समीपम् आगत्य प्रार्थितवान्।
  • इत्थम् अनपत्यः सः राजा युवनाश्वः कदाचित् निर्वेदं प्राप्तवान्।
  • वनवासकाले पाण्डवाः कदाचित् गन्धमादनपर्वते वासं कुर्वन्तः आसन्।

हिन्दी में अर्थ​

एक बार

Meaning in English

once

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)