संस्कृत शब्द कावेर्याः का अर्थ (Meaning of Samskrit word kAveryAH)
कावेर्याः
वर्णविच्छेदः – क् + आ + व् + ए + र् + य् + आः
- कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म।
हिन्दी में अर्थ
कावेरी नदी के
Meaning in English
of the river Cauvery

