संस्कृत शब्द​ कावेर्याः का अर्थ (Meaning of Samskrit word kAveryAH)

कावेर्याः

वर्णविच्छेदः – क् + आ + व् + ए + र् + य् + आः
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — षष्ठी
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

कावेरी नदी के

Meaning in English

of the river Cauvery