संस्कृत शब्द​ काचित् का अर्थ (Meaning of Samskrit word kAchit)

काचित्

वर्णविच्छेदः – क् + आ + च् + इ + त्
  • कलिङ्गदेशे वैतरणी नाम काचित् पवित्रा नदी प्रवहति।

हिन्दी में अर्थ​

एक, कोई

Meaning in English

a/an, anyone