संस्कृत शब्द​ कः का अर्थ (Meaning of Samskrit word kaH)

कः

वर्णविच्छेदः – क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • सः कः? - सः छात्रः।
  • एषः कः? - एषः नितेशः।
  • कः धावति? - अश्वः धावति।

हिन्दी में अर्थ​

कौन​

Meaning in English

who

  • अद्य कः वासरः? - अद्य इन्दुवासरः।

हिन्दी में अर्थ​

कौन सा/क्या

Meaning in English

which/what