संस्कृत शब्द​ ज्ञात्वा का अर्थ (Meaning of Samskrit word j~nAtvA)

ज्ञात्वा

वर्णविच्छेदः – ज् + ञ् + आ + त् + व् + आ
अव्ययम्
  • परीक्षाफलं ज्ञात्‍वा स: अति प्रसन्‍न: अस्ति।
  • सः स्वकीयम् अविवेकं ज्ञात्वा महाराजस्य पादयोः पतित्वा क्षमां प्रार्थितवान्।
  • शास्त्रविधानोक्तं ज्ञात्वा कर्म कुर्वन्तु।
  • तस्याः इच्छां ज्ञात्वा कश्चन महात्मा उक्तवान्।

हिन्दी में अर्थ​

जानकर

Meaning in English

having got to know, having understood