#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ ज्ञात्वा का अर्थ (Meaning of Samskrit word j~nAtvA)

ज्ञात्वा

वर्णविच्छेदः – ज् + ञ् + आ + त् + व् + आ
अव्ययम्
  • परीक्षाफलं ज्ञात्‍वा स: अति प्रसन्‍न: अस्ति।
  • सः स्वकीयम् अविवेकं ज्ञात्वा महाराजस्य पादयोः पतित्वा क्षमां प्रार्थितवान्।
  • शास्त्रविधानोक्तं ज्ञात्वा कर्म कुर्वन्तु।
  • तस्याः इच्छां ज्ञात्वा कश्चन महात्मा उक्तवान्।

हिन्दी में अर्थ​

जानकर

Meaning in English

having got to know, having understood

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)