संस्कृत शब्द​ ज्ञातवान् का अर्थ (Meaning of Samskrit word j~nAtavAn)

ज्ञातवान्

वर्णविच्छेदः – ज् + ञ् + आ + त् + अ + व् + आ + न्
  • सा राजपुत्री कलासु कुशला अस्ति इति राजा पूर्वम् अपि ज्ञातवान् आसीत्।
  • यत्र श्रीकृष्णः भविष्यति तस्य पक्षस्य एव विजयः भविष्यति इति सः सम्यक् ज्ञातवान्।

हिन्दी में अर्थ​

जानता था

Meaning in English

knew