संस्कृत शब्द​ झटिति का अर्थ (Meaning of Samskrit word jhaTiti)

झटिति

वर्णविच्छेदः – झ् + अ + ट् + इ + त् + इ
  • मातः, त्वरया आगच्छतु। झटिति आगच्छतु।
  • झटिति सः नृत्यं कर्तुम् आरब्धवान्।
  • झटिति सः नृत्यात् विरतः अभवत्।
  • सः झटिति उत्थाय​, धनुः गृहीत्वा सारथिम् उक्तवान्।

हिन्दी में अर्थ​

शीघ्रता से, जल्दी

Meaning in English

instantly, at once