संस्कृत शब्द​ जनकस्य का अर्थ (Meaning of Samskrit word janakasya)

जनकस्य

वर्णविच्छेदः – ज् + अ + न् + अ + क् + अ + स् + य् + अ
  • सीता जनकस्य सुता आसीत्।

हिन्दी में अर्थ​

जनक (मिथिला/विदेह के राजा) की

Meaning in English

Janak's (the king of Mithila/Videha)