संस्कृत शब्द​ जनाः का अर्थ (Meaning of Samskrit word janAH)

जनाः

वर्णविच्छेदः – ज् + अ + न् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • जनाः अर्चन्ति।
  • सर्वे जनाः अगच्छन्।
  • अस्मिन् देशे प्रतिशतम् अशीतिः जनाः कृषिकार्यं कुर्वन्ति।
  • जनाः पुण्यस्य फलम् इच्छन्ति, किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति।
  • बहवः जनाः तत्र वर्तिष्यन्ते।
  • जनाः अस्वस्थाः इव दृश्यन्ते।
  • सः तादृशानि कार्याणि करोति स्म येन जनाः आश्चर्यान्विताः भवन्ति स्म​।

हिन्दी में अर्थ​

लोग​

Meaning in English

people