#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ जनाः का अर्थ (Meaning of Samskrit word janAH)

जनाः

वर्णविच्छेदः – ज् + अ + न् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • जनाः अर्चन्ति।
  • सर्वे जनाः अगच्छन्।
  • अस्मिन् देशे प्रतिशतम् अशीतिः जनाः कृषिकार्यं कुर्वन्ति।
  • जनाः पुण्यस्य फलम् इच्छन्ति, किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति।
  • बहवः जनाः तत्र वर्तिष्यन्ते।
  • जनाः अस्वस्थाः इव दृश्यन्ते।
  • सः तादृशानि कार्याणि करोति स्म येन जनाः आश्चर्यान्विताः भवन्ति स्म​।

हिन्दी में अर्थ​

लोग​

Meaning in English

people

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)