संस्कृत शब्द जातं का अर्थ (Meaning of Samskrit word jAtaM)
जातं
वर्णविच्छेदः – ज् + आ + त् + अं
- रमेशस्य स्मरणं जातं यत् सलाटवे काश्चित् मूलिकाः उत्पाटनीयाः सन्ति।
हिन्दी में अर्थ
याद किया गया है
Meaning in English
has been remembered

