संस्कृत शब्द​ जानासि का अर्थ (Meaning of Samskrit word jAnAsi)

जानासि

वर्णविच्छेदः – ज् + आ + न् + आ + स् + इ
एकवचनम् पुरुषः — मध्यमः क्रियापदम्
  • पुत्र​, कन्याकुमारीविषये एका कथा अस्ति। किं त्वं जानासि? — न​। सा कथा एतस्मिन् पुस्तके नास्ति।

हिन्दी में अर्थ​

जानते हैं, जानते हो

Meaning in English

(you) know