संस्कृत शब्द​ जानाति का अर्थ (Meaning of Samskrit word jAnAti)

जानाति

वर्णविच्छेदः – ज् + आ + न् + आ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • शिशुः चलितुं न जानाति।
  • अभिमन्युः गर्भकालात् एव चक्रव्यूहभेदनं जानाति स्म​।

हिन्दी में अर्थ​

जानता/जानती है

Meaning in English

knows