संस्कृत शब्द​ इति का अर्थ (Meaning of Samskrit word iti)

इति

वर्णविच्छेदः – इ + त् + इ
अव्ययम्
  • हिमालये 'गोमुखम्' इति गुहायां गङ्गायाः उद्भवः भवति।
  • "वत्से, दुग्धम् अवश्यं पिब​" इति पितामहः स्मारितवान्।
  • नूतने वर्षे सर्वे सङ्कल्पं कुर्वन्तु अहं भ्रष्टाचारं न प्रोत्साहयामि, उत्कोचं न गृह्णामि, न ददामि इति।

हिन्दी में अर्थ​

समाप्त, ऐसा

Meaning in English

end, thus