#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ इति का अर्थ (Meaning of Samskrit word iti)

इति

वर्णविच्छेदः – इ + त् + इ
अव्ययम्
  • हिमालये 'गोमुखम्' इति गुहायां गङ्गायाः उद्भवः भवति।
  • "वत्से, दुग्धम् अवश्यं पिब​" इति पितामहः स्मारितवान्।
  • नूतने वर्षे सर्वे सङ्कल्पं कुर्वन्तु अहं भ्रष्टाचारं न प्रोत्साहयामि, उत्कोचं न गृह्णामि, न ददामि इति।

हिन्दी में अर्थ​

समाप्त, ऐसा

Meaning in English

end, thus

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)