संस्कृत शब्द​ इतस्ततः का अर्थ (Meaning of Samskrit word itastataH)

इतस्ततः

वर्णविच्छेदः – इ + त् + अ + स् + त् + अ + त् + अः
अव्ययम्
  • वानराः वृक्षेषु इतस्ततः कूर्दन्ते।
  • आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति।
  • कुक्कुरः इतस्ततः भ्रमति।

हिन्दी में अर्थ​

इधर से उधर

Meaning in English

from here to there