संस्कृत शब्द​ इच्छति का अर्थ (Meaning of Samskrit word ichChati)

इच्छति

वर्णविच्छेदः – इ + च् + छ् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • बालः क्रीडित्वा पठितुम् इच्छति।
  • शिशुः कन्दुकेन क्रीडितुम् इच्छति।
  • यथा भवान् इच्छति।
  • पार्वती चित्रपतङ्गैः सह क्रीडितुम् इच्छति।
  • अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति? — कौरवाः बान्धवाः इति कारणेन​।

हिन्दी में अर्थ​

चाहता/चाहती है

Meaning in English

wants