notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ इच्छति का अर्थ (Meaning of Samskrit word ichChati)

इच्छति

वर्णविच्छेदः – इ + च् + छ् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • बालः क्रीडित्वा पठितुम् इच्छति।
  • शिशुः कन्दुकेन क्रीडितुम् इच्छति।
  • यथा भवान् इच्छति।
  • पार्वती चित्रपतङ्गैः सह क्रीडितुम् इच्छति।
  • अर्जुनः किमर्थं कौरवान् मारयितुं इच्छति?कौरवाः बान्धवाः इति कारणेन​।

हिन्दी में अर्थ​

चाहता/चाहती है

Meaning in English

wants

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)