संस्कृत शब्द​ इच्छामि का अर्थ (Meaning of Samskrit word ichChAmi)

इच्छामि

वर्णविच्छेदः – इ + च् + छ् + आ + म् + इ
एकवचनम् पुरुषः — उत्तमः क्रियापदम्
  • अहं गन्तुम् इच्छामि।
  • अहं हसितुम् इच्छामि।
  • एतेन मार्गेण गन्तुम् इच्छामि।
  • अहं भवतः शिक्षार्थी भवितुम् इच्छामि।
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।
  • किम् अध्येतुम् इच्छसि? — भगवद्गीताम् अध्येतुम् इच्छामि।

हिन्दी में अर्थ​

चाहता/चाहती हूँ

Meaning in English

want (I want)