Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ हिमाद्रितुङ्गशृङ्गैः का अर्थ (Meaning of Samskrit word himAdritu~NgashRRi~NgaiH)

हिमाद्रितुङ्गशृङ्गैः 🔊

वर्णविच्छेदः – ह् + इ + म् + आ + द् + र् + इ + त् + उ + ङ् + ग् + अ + श् + ऋ + ङ् + ग् + ऐः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया मूलशब्दः — हिमाद्रितुङ्गशृङ्ग
  • हिमाद्रितुङ्गशृङ्गैः सुभोभिता सूर्योदयभूमिः इयम्।
  • हिमाद्रितुङ्गशृङ्गैः सुशोभिता एषा भूमि।
  • हिमाद्रितुङ्गशृङ्गैः सूर्यस्य उदयः अतीव शोभते।

हिन्दी में अर्थ​

हिमालय की ऊंची चोटियों के साथ

Meaning in English

with the lofty peaks of the Himalayas

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)