संस्कृत शब्द​ हण्टर-शिक्षा-आयोगस्य का अर्थ (Meaning of Samskrit word haNTarashikShAAyogasya)

हण्टर-शिक्षा-आयोगस्य

वर्णविच्छेदः – ह् + अ + ण् + ट् + अ + र् + अ + - + श् + इ + क् + ष् + आ + - + आ + य् + ओ + ग् + अ + स् + य् + अ
  • हण्टर-शिक्षा-आयोगस्य समक्षं नारीशिक्षाविषये सा स्वमतं प्रस्तुतवती।

हिन्दी में अर्थ​

हंटर शिक्षा आयोग के

Meaning in English

of the Hunter Education Commission