संस्कृत शब्द​ हंसं का अर्थ (Meaning of Samskrit word haMsaM)

हंसं

वर्णविच्छेदः – ह् + अं + स् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • काकः हंसं पश्यति। 'हंसः सदा स्नानं करोति। अतः हंसः श्वेतः' इति काकः चिन्तयति।

हिन्दी में अर्थ​

हंस को

Meaning in English

(to/at) the swan